Declension table of ?ekabhāvin

Deva

MasculineSingularDualPlural
Nominativeekabhāvī ekabhāvinau ekabhāvinaḥ
Vocativeekabhāvin ekabhāvinau ekabhāvinaḥ
Accusativeekabhāvinam ekabhāvinau ekabhāvinaḥ
Instrumentalekabhāvinā ekabhāvibhyām ekabhāvibhiḥ
Dativeekabhāvine ekabhāvibhyām ekabhāvibhyaḥ
Ablativeekabhāvinaḥ ekabhāvibhyām ekabhāvibhyaḥ
Genitiveekabhāvinaḥ ekabhāvinoḥ ekabhāvinām
Locativeekabhāvini ekabhāvinoḥ ekabhāviṣu

Compound ekabhāvi -

Adverb -ekabhāvi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria