Declension table of ?ekāśritaguṇa

Deva

MasculineSingularDualPlural
Nominativeekāśritaguṇaḥ ekāśritaguṇau ekāśritaguṇāḥ
Vocativeekāśritaguṇa ekāśritaguṇau ekāśritaguṇāḥ
Accusativeekāśritaguṇam ekāśritaguṇau ekāśritaguṇān
Instrumentalekāśritaguṇena ekāśritaguṇābhyām ekāśritaguṇaiḥ ekāśritaguṇebhiḥ
Dativeekāśritaguṇāya ekāśritaguṇābhyām ekāśritaguṇebhyaḥ
Ablativeekāśritaguṇāt ekāśritaguṇābhyām ekāśritaguṇebhyaḥ
Genitiveekāśritaguṇasya ekāśritaguṇayoḥ ekāśritaguṇānām
Locativeekāśritaguṇe ekāśritaguṇayoḥ ekāśritaguṇeṣu

Compound ekāśritaguṇa -

Adverb -ekāśritaguṇam -ekāśritaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria