Declension table of ?ekāśrita

Deva

MasculineSingularDualPlural
Nominativeekāśritaḥ ekāśritau ekāśritāḥ
Vocativeekāśrita ekāśritau ekāśritāḥ
Accusativeekāśritam ekāśritau ekāśritān
Instrumentalekāśritena ekāśritābhyām ekāśritaiḥ ekāśritebhiḥ
Dativeekāśritāya ekāśritābhyām ekāśritebhyaḥ
Ablativeekāśritāt ekāśritābhyām ekāśritebhyaḥ
Genitiveekāśritasya ekāśritayoḥ ekāśritānām
Locativeekāśrite ekāśritayoḥ ekāśriteṣu

Compound ekāśrita -

Adverb -ekāśritam -ekāśritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria