Declension table of ?ekāśrayaguṇa

Deva

MasculineSingularDualPlural
Nominativeekāśrayaguṇaḥ ekāśrayaguṇau ekāśrayaguṇāḥ
Vocativeekāśrayaguṇa ekāśrayaguṇau ekāśrayaguṇāḥ
Accusativeekāśrayaguṇam ekāśrayaguṇau ekāśrayaguṇān
Instrumentalekāśrayaguṇena ekāśrayaguṇābhyām ekāśrayaguṇaiḥ ekāśrayaguṇebhiḥ
Dativeekāśrayaguṇāya ekāśrayaguṇābhyām ekāśrayaguṇebhyaḥ
Ablativeekāśrayaguṇāt ekāśrayaguṇābhyām ekāśrayaguṇebhyaḥ
Genitiveekāśrayaguṇasya ekāśrayaguṇayoḥ ekāśrayaguṇānām
Locativeekāśrayaguṇe ekāśrayaguṇayoḥ ekāśrayaguṇeṣu

Compound ekāśrayaguṇa -

Adverb -ekāśrayaguṇam -ekāśrayaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria