Declension table of ?ekāśraya

Deva

NeuterSingularDualPlural
Nominativeekāśrayam ekāśraye ekāśrayāṇi
Vocativeekāśraya ekāśraye ekāśrayāṇi
Accusativeekāśrayam ekāśraye ekāśrayāṇi
Instrumentalekāśrayeṇa ekāśrayābhyām ekāśrayaiḥ
Dativeekāśrayāya ekāśrayābhyām ekāśrayebhyaḥ
Ablativeekāśrayāt ekāśrayābhyām ekāśrayebhyaḥ
Genitiveekāśrayasya ekāśrayayoḥ ekāśrayāṇām
Locativeekāśraye ekāśrayayoḥ ekāśrayeṣu

Compound ekāśraya -

Adverb -ekāśrayam -ekāśrayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria