Declension table of ekāśītitama

Deva

NeuterSingularDualPlural
Nominativeekāśītitamam ekāśītitame ekāśītitamāni
Vocativeekāśītitama ekāśītitame ekāśītitamāni
Accusativeekāśītitamam ekāśītitame ekāśītitamāni
Instrumentalekāśītitamena ekāśītitamābhyām ekāśītitamaiḥ
Dativeekāśītitamāya ekāśītitamābhyām ekāśītitamebhyaḥ
Ablativeekāśītitamāt ekāśītitamābhyām ekāśītitamebhyaḥ
Genitiveekāśītitamasya ekāśītitamayoḥ ekāśītitamānām
Locativeekāśītitame ekāśītitamayoḥ ekāśītitameṣu

Compound ekāśītitama -

Adverb -ekāśītitamam -ekāśītitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria