Declension table of ekāśīta

Deva

NeuterSingularDualPlural
Nominativeekāśītam ekāśīte ekāśītāni
Vocativeekāśīta ekāśīte ekāśītāni
Accusativeekāśītam ekāśīte ekāśītāni
Instrumentalekāśītena ekāśītābhyām ekāśītaiḥ
Dativeekāśītāya ekāśītābhyām ekāśītebhyaḥ
Ablativeekāśītāt ekāśītābhyām ekāśītebhyaḥ
Genitiveekāśītasya ekāśītayoḥ ekāśītānām
Locativeekāśīte ekāśītayoḥ ekāśīteṣu

Compound ekāśīta -

Adverb -ekāśītam -ekāśītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria