Declension table of ?ekāyanībhāva

Deva

MasculineSingularDualPlural
Nominativeekāyanībhāvaḥ ekāyanībhāvau ekāyanībhāvāḥ
Vocativeekāyanībhāva ekāyanībhāvau ekāyanībhāvāḥ
Accusativeekāyanībhāvam ekāyanībhāvau ekāyanībhāvān
Instrumentalekāyanībhāvena ekāyanībhāvābhyām ekāyanībhāvaiḥ ekāyanībhāvebhiḥ
Dativeekāyanībhāvāya ekāyanībhāvābhyām ekāyanībhāvebhyaḥ
Ablativeekāyanībhāvāt ekāyanībhāvābhyām ekāyanībhāvebhyaḥ
Genitiveekāyanībhāvasya ekāyanībhāvayoḥ ekāyanībhāvānām
Locativeekāyanībhāve ekāyanībhāvayoḥ ekāyanībhāveṣu

Compound ekāyanībhāva -

Adverb -ekāyanībhāvam -ekāyanībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria