Declension table of ?ekāyanagata

Deva

NeuterSingularDualPlural
Nominativeekāyanagatam ekāyanagate ekāyanagatāni
Vocativeekāyanagata ekāyanagate ekāyanagatāni
Accusativeekāyanagatam ekāyanagate ekāyanagatāni
Instrumentalekāyanagatena ekāyanagatābhyām ekāyanagataiḥ
Dativeekāyanagatāya ekāyanagatābhyām ekāyanagatebhyaḥ
Ablativeekāyanagatāt ekāyanagatābhyām ekāyanagatebhyaḥ
Genitiveekāyanagatasya ekāyanagatayoḥ ekāyanagatānām
Locativeekāyanagate ekāyanagatayoḥ ekāyanagateṣu

Compound ekāyanagata -

Adverb -ekāyanagatam -ekāyanagatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria