Declension table of ?ekāvayavā

Deva

FeminineSingularDualPlural
Nominativeekāvayavā ekāvayave ekāvayavāḥ
Vocativeekāvayave ekāvayave ekāvayavāḥ
Accusativeekāvayavām ekāvayave ekāvayavāḥ
Instrumentalekāvayavayā ekāvayavābhyām ekāvayavābhiḥ
Dativeekāvayavāyai ekāvayavābhyām ekāvayavābhyaḥ
Ablativeekāvayavāyāḥ ekāvayavābhyām ekāvayavābhyaḥ
Genitiveekāvayavāyāḥ ekāvayavayoḥ ekāvayavānām
Locativeekāvayavāyām ekāvayavayoḥ ekāvayavāsu

Adverb -ekāvayavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria