Declension table of ?ekāvayava

Deva

MasculineSingularDualPlural
Nominativeekāvayavaḥ ekāvayavau ekāvayavāḥ
Vocativeekāvayava ekāvayavau ekāvayavāḥ
Accusativeekāvayavam ekāvayavau ekāvayavān
Instrumentalekāvayavena ekāvayavābhyām ekāvayavaiḥ ekāvayavebhiḥ
Dativeekāvayavāya ekāvayavābhyām ekāvayavebhyaḥ
Ablativeekāvayavāt ekāvayavābhyām ekāvayavebhyaḥ
Genitiveekāvayavasya ekāvayavayoḥ ekāvayavānām
Locativeekāvayave ekāvayavayoḥ ekāvayaveṣu

Compound ekāvayava -

Adverb -ekāvayavam -ekāvayavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria