Declension table of ?ekāvarta

Deva

MasculineSingularDualPlural
Nominativeekāvartaḥ ekāvartau ekāvartāḥ
Vocativeekāvarta ekāvartau ekāvartāḥ
Accusativeekāvartam ekāvartau ekāvartān
Instrumentalekāvartena ekāvartābhyām ekāvartaiḥ ekāvartebhiḥ
Dativeekāvartāya ekāvartābhyām ekāvartebhyaḥ
Ablativeekāvartāt ekāvartābhyām ekāvartebhyaḥ
Genitiveekāvartasya ekāvartayoḥ ekāvartānām
Locativeekāvarte ekāvartayoḥ ekāvarteṣu

Compound ekāvarta -

Adverb -ekāvartam -ekāvartāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria