Declension table of ?ekāvama

Deva

MasculineSingularDualPlural
Nominativeekāvamaḥ ekāvamau ekāvamāḥ
Vocativeekāvama ekāvamau ekāvamāḥ
Accusativeekāvamam ekāvamau ekāvamān
Instrumentalekāvamena ekāvamābhyām ekāvamaiḥ ekāvamebhiḥ
Dativeekāvamāya ekāvamābhyām ekāvamebhyaḥ
Ablativeekāvamāt ekāvamābhyām ekāvamebhyaḥ
Genitiveekāvamasya ekāvamayoḥ ekāvamānām
Locativeekāvame ekāvamayoḥ ekāvameṣu

Compound ekāvama -

Adverb -ekāvamam -ekāvamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria