Declension table of ?ekātman

Deva

MasculineSingularDualPlural
Nominativeekātmā ekātmānau ekātmānaḥ
Vocativeekātman ekātmānau ekātmānaḥ
Accusativeekātmānam ekātmānau ekātmanaḥ
Instrumentalekātmanā ekātmabhyām ekātmabhiḥ
Dativeekātmane ekātmabhyām ekātmabhyaḥ
Ablativeekātmanaḥ ekātmabhyām ekātmabhyaḥ
Genitiveekātmanaḥ ekātmanoḥ ekātmanām
Locativeekātmani ekātmanoḥ ekātmasu

Compound ekātma -

Adverb -ekātmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria