Declension table of ?ekāsanika

Deva

MasculineSingularDualPlural
Nominativeekāsanikaḥ ekāsanikau ekāsanikāḥ
Vocativeekāsanika ekāsanikau ekāsanikāḥ
Accusativeekāsanikam ekāsanikau ekāsanikān
Instrumentalekāsanikena ekāsanikābhyām ekāsanikaiḥ ekāsanikebhiḥ
Dativeekāsanikāya ekāsanikābhyām ekāsanikebhyaḥ
Ablativeekāsanikāt ekāsanikābhyām ekāsanikebhyaḥ
Genitiveekāsanikasya ekāsanikayoḥ ekāsanikānām
Locativeekāsanike ekāsanikayoḥ ekāsanikeṣu

Compound ekāsanika -

Adverb -ekāsanikam -ekāsanikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria