Declension table of ekārthībhāva

Deva

MasculineSingularDualPlural
Nominativeekārthībhāvaḥ ekārthībhāvau ekārthībhāvāḥ
Vocativeekārthībhāva ekārthībhāvau ekārthībhāvāḥ
Accusativeekārthībhāvam ekārthībhāvau ekārthībhāvān
Instrumentalekārthībhāvena ekārthībhāvābhyām ekārthībhāvaiḥ ekārthībhāvebhiḥ
Dativeekārthībhāvāya ekārthībhāvābhyām ekārthībhāvebhyaḥ
Ablativeekārthībhāvāt ekārthībhāvābhyām ekārthībhāvebhyaḥ
Genitiveekārthībhāvasya ekārthībhāvayoḥ ekārthībhāvānām
Locativeekārthībhāve ekārthībhāvayoḥ ekārthībhāveṣu

Compound ekārthībhāva -

Adverb -ekārthībhāvam -ekārthībhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria