Declension table of ekārthatva

Deva

NeuterSingularDualPlural
Nominativeekārthatvam ekārthatve ekārthatvāni
Vocativeekārthatva ekārthatve ekārthatvāni
Accusativeekārthatvam ekārthatve ekārthatvāni
Instrumentalekārthatvena ekārthatvābhyām ekārthatvaiḥ
Dativeekārthatvāya ekārthatvābhyām ekārthatvebhyaḥ
Ablativeekārthatvāt ekārthatvābhyām ekārthatvebhyaḥ
Genitiveekārthatvasya ekārthatvayoḥ ekārthatvānām
Locativeekārthatve ekārthatvayoḥ ekārthatveṣu

Compound ekārthatva -

Adverb -ekārthatvam -ekārthatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria