Declension table of ?ekārthasamupetā

Deva

FeminineSingularDualPlural
Nominativeekārthasamupetā ekārthasamupete ekārthasamupetāḥ
Vocativeekārthasamupete ekārthasamupete ekārthasamupetāḥ
Accusativeekārthasamupetām ekārthasamupete ekārthasamupetāḥ
Instrumentalekārthasamupetayā ekārthasamupetābhyām ekārthasamupetābhiḥ
Dativeekārthasamupetāyai ekārthasamupetābhyām ekārthasamupetābhyaḥ
Ablativeekārthasamupetāyāḥ ekārthasamupetābhyām ekārthasamupetābhyaḥ
Genitiveekārthasamupetāyāḥ ekārthasamupetayoḥ ekārthasamupetānām
Locativeekārthasamupetāyām ekārthasamupetayoḥ ekārthasamupetāsu

Adverb -ekārthasamupetam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria