Declension table of ?ekārthasamupeta

Deva

NeuterSingularDualPlural
Nominativeekārthasamupetam ekārthasamupete ekārthasamupetāni
Vocativeekārthasamupeta ekārthasamupete ekārthasamupetāni
Accusativeekārthasamupetam ekārthasamupete ekārthasamupetāni
Instrumentalekārthasamupetena ekārthasamupetābhyām ekārthasamupetaiḥ
Dativeekārthasamupetāya ekārthasamupetābhyām ekārthasamupetebhyaḥ
Ablativeekārthasamupetāt ekārthasamupetābhyām ekārthasamupetebhyaḥ
Genitiveekārthasamupetasya ekārthasamupetayoḥ ekārthasamupetānām
Locativeekārthasamupete ekārthasamupetayoḥ ekārthasamupeteṣu

Compound ekārthasamupeta -

Adverb -ekārthasamupetam -ekārthasamupetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria