Declension table of ?ekārthasamupeta

Deva

MasculineSingularDualPlural
Nominativeekārthasamupetaḥ ekārthasamupetau ekārthasamupetāḥ
Vocativeekārthasamupeta ekārthasamupetau ekārthasamupetāḥ
Accusativeekārthasamupetam ekārthasamupetau ekārthasamupetān
Instrumentalekārthasamupetena ekārthasamupetābhyām ekārthasamupetaiḥ ekārthasamupetebhiḥ
Dativeekārthasamupetāya ekārthasamupetābhyām ekārthasamupetebhyaḥ
Ablativeekārthasamupetāt ekārthasamupetābhyām ekārthasamupetebhyaḥ
Genitiveekārthasamupetasya ekārthasamupetayoḥ ekārthasamupetānām
Locativeekārthasamupete ekārthasamupetayoḥ ekārthasamupeteṣu

Compound ekārthasamupeta -

Adverb -ekārthasamupetam -ekārthasamupetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria