Declension table of ?ekārṇava

Deva

MasculineSingularDualPlural
Nominativeekārṇavaḥ ekārṇavau ekārṇavāḥ
Vocativeekārṇava ekārṇavau ekārṇavāḥ
Accusativeekārṇavam ekārṇavau ekārṇavān
Instrumentalekārṇavena ekārṇavābhyām ekārṇavaiḥ ekārṇavebhiḥ
Dativeekārṇavāya ekārṇavābhyām ekārṇavebhyaḥ
Ablativeekārṇavāt ekārṇavābhyām ekārṇavebhyaḥ
Genitiveekārṇavasya ekārṇavayoḥ ekārṇavānām
Locativeekārṇave ekārṇavayoḥ ekārṇaveṣu

Compound ekārṇava -

Adverb -ekārṇavam -ekārṇavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria