Declension table of ?ekānvaya

Deva

NeuterSingularDualPlural
Nominativeekānvayam ekānvaye ekānvayāni
Vocativeekānvaya ekānvaye ekānvayāni
Accusativeekānvayam ekānvaye ekānvayāni
Instrumentalekānvayena ekānvayābhyām ekānvayaiḥ
Dativeekānvayāya ekānvayābhyām ekānvayebhyaḥ
Ablativeekānvayāt ekānvayābhyām ekānvayebhyaḥ
Genitiveekānvayasya ekānvayayoḥ ekānvayānām
Locativeekānvaye ekānvayayoḥ ekānvayeṣu

Compound ekānvaya -

Adverb -ekānvayam -ekānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria