Declension table of ?ekānvaya

Deva

MasculineSingularDualPlural
Nominativeekānvayaḥ ekānvayau ekānvayāḥ
Vocativeekānvaya ekānvayau ekānvayāḥ
Accusativeekānvayam ekānvayau ekānvayān
Instrumentalekānvayena ekānvayābhyām ekānvayaiḥ ekānvayebhiḥ
Dativeekānvayāya ekānvayābhyām ekānvayebhyaḥ
Ablativeekānvayāt ekānvayābhyām ekānvayebhyaḥ
Genitiveekānvayasya ekānvayayoḥ ekānvayānām
Locativeekānvaye ekānvayayoḥ ekānvayeṣu

Compound ekānvaya -

Adverb -ekānvayam -ekānvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria