Declension table of ?ekānugāna

Deva

NeuterSingularDualPlural
Nominativeekānugānam ekānugāne ekānugānāni
Vocativeekānugāna ekānugāne ekānugānāni
Accusativeekānugānam ekānugāne ekānugānāni
Instrumentalekānugānena ekānugānābhyām ekānugānaiḥ
Dativeekānugānāya ekānugānābhyām ekānugānebhyaḥ
Ablativeekānugānāt ekānugānābhyām ekānugānebhyaḥ
Genitiveekānugānasya ekānugānayoḥ ekānugānānām
Locativeekānugāne ekānugānayoḥ ekānugāneṣu

Compound ekānugāna -

Adverb -ekānugānam -ekānugānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria