Declension table of ?ekānudiṣṭa

Deva

NeuterSingularDualPlural
Nominativeekānudiṣṭam ekānudiṣṭe ekānudiṣṭāni
Vocativeekānudiṣṭa ekānudiṣṭe ekānudiṣṭāni
Accusativeekānudiṣṭam ekānudiṣṭe ekānudiṣṭāni
Instrumentalekānudiṣṭena ekānudiṣṭābhyām ekānudiṣṭaiḥ
Dativeekānudiṣṭāya ekānudiṣṭābhyām ekānudiṣṭebhyaḥ
Ablativeekānudiṣṭāt ekānudiṣṭābhyām ekānudiṣṭebhyaḥ
Genitiveekānudiṣṭasya ekānudiṣṭayoḥ ekānudiṣṭānām
Locativeekānudiṣṭe ekānudiṣṭayoḥ ekānudiṣṭeṣu

Compound ekānudiṣṭa -

Adverb -ekānudiṣṭam -ekānudiṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria