Declension table of ?ekāntika

Deva

NeuterSingularDualPlural
Nominativeekāntikam ekāntike ekāntikāni
Vocativeekāntika ekāntike ekāntikāni
Accusativeekāntikam ekāntike ekāntikāni
Instrumentalekāntikena ekāntikābhyām ekāntikaiḥ
Dativeekāntikāya ekāntikābhyām ekāntikebhyaḥ
Ablativeekāntikāt ekāntikābhyām ekāntikebhyaḥ
Genitiveekāntikasya ekāntikayoḥ ekāntikānām
Locativeekāntike ekāntikayoḥ ekāntikeṣu

Compound ekāntika -

Adverb -ekāntikam -ekāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria