Declension table of ?ekāntaśīlā

Deva

FeminineSingularDualPlural
Nominativeekāntaśīlā ekāntaśīle ekāntaśīlāḥ
Vocativeekāntaśīle ekāntaśīle ekāntaśīlāḥ
Accusativeekāntaśīlām ekāntaśīle ekāntaśīlāḥ
Instrumentalekāntaśīlayā ekāntaśīlābhyām ekāntaśīlābhiḥ
Dativeekāntaśīlāyai ekāntaśīlābhyām ekāntaśīlābhyaḥ
Ablativeekāntaśīlāyāḥ ekāntaśīlābhyām ekāntaśīlābhyaḥ
Genitiveekāntaśīlāyāḥ ekāntaśīlayoḥ ekāntaśīlānām
Locativeekāntaśīlāyām ekāntaśīlayoḥ ekāntaśīlāsu

Adverb -ekāntaśīlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria