Declension table of ?ekāntaśīla

Deva

MasculineSingularDualPlural
Nominativeekāntaśīlaḥ ekāntaśīlau ekāntaśīlāḥ
Vocativeekāntaśīla ekāntaśīlau ekāntaśīlāḥ
Accusativeekāntaśīlam ekāntaśīlau ekāntaśīlān
Instrumentalekāntaśīlena ekāntaśīlābhyām ekāntaśīlaiḥ ekāntaśīlebhiḥ
Dativeekāntaśīlāya ekāntaśīlābhyām ekāntaśīlebhyaḥ
Ablativeekāntaśīlāt ekāntaśīlābhyām ekāntaśīlebhyaḥ
Genitiveekāntaśīlasya ekāntaśīlayoḥ ekāntaśīlānām
Locativeekāntaśīle ekāntaśīlayoḥ ekāntaśīleṣu

Compound ekāntaśīla -

Adverb -ekāntaśīlam -ekāntaśīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria