Declension table of ?ekāntavihārin

Deva

MasculineSingularDualPlural
Nominativeekāntavihārī ekāntavihāriṇau ekāntavihāriṇaḥ
Vocativeekāntavihārin ekāntavihāriṇau ekāntavihāriṇaḥ
Accusativeekāntavihāriṇam ekāntavihāriṇau ekāntavihāriṇaḥ
Instrumentalekāntavihāriṇā ekāntavihāribhyām ekāntavihāribhiḥ
Dativeekāntavihāriṇe ekāntavihāribhyām ekāntavihāribhyaḥ
Ablativeekāntavihāriṇaḥ ekāntavihāribhyām ekāntavihāribhyaḥ
Genitiveekāntavihāriṇaḥ ekāntavihāriṇoḥ ekāntavihāriṇām
Locativeekāntavihāriṇi ekāntavihāriṇoḥ ekāntavihāriṣu

Compound ekāntavihāri -

Adverb -ekāntavihāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria