Declension table of ?ekāntavihāriṇī

Deva

FeminineSingularDualPlural
Nominativeekāntavihāriṇī ekāntavihāriṇyau ekāntavihāriṇyaḥ
Vocativeekāntavihāriṇi ekāntavihāriṇyau ekāntavihāriṇyaḥ
Accusativeekāntavihāriṇīm ekāntavihāriṇyau ekāntavihāriṇīḥ
Instrumentalekāntavihāriṇyā ekāntavihāriṇībhyām ekāntavihāriṇībhiḥ
Dativeekāntavihāriṇyai ekāntavihāriṇībhyām ekāntavihāriṇībhyaḥ
Ablativeekāntavihāriṇyāḥ ekāntavihāriṇībhyām ekāntavihāriṇībhyaḥ
Genitiveekāntavihāriṇyāḥ ekāntavihāriṇyoḥ ekāntavihāriṇīnām
Locativeekāntavihāriṇyām ekāntavihāriṇyoḥ ekāntavihāriṇīṣu

Compound ekāntavihāriṇi - ekāntavihāriṇī -

Adverb -ekāntavihāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria