Declension table of ?ekāntasuṣamā

Deva

FeminineSingularDualPlural
Nominativeekāntasuṣamā ekāntasuṣame ekāntasuṣamāḥ
Vocativeekāntasuṣame ekāntasuṣame ekāntasuṣamāḥ
Accusativeekāntasuṣamām ekāntasuṣame ekāntasuṣamāḥ
Instrumentalekāntasuṣamayā ekāntasuṣamābhyām ekāntasuṣamābhiḥ
Dativeekāntasuṣamāyai ekāntasuṣamābhyām ekāntasuṣamābhyaḥ
Ablativeekāntasuṣamāyāḥ ekāntasuṣamābhyām ekāntasuṣamābhyaḥ
Genitiveekāntasuṣamāyāḥ ekāntasuṣamayoḥ ekāntasuṣamāṇām
Locativeekāntasuṣamāyām ekāntasuṣamayoḥ ekāntasuṣamāsu

Adverb -ekāntasuṣamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria