Declension table of ?ekāntasthita

Deva

NeuterSingularDualPlural
Nominativeekāntasthitam ekāntasthite ekāntasthitāni
Vocativeekāntasthita ekāntasthite ekāntasthitāni
Accusativeekāntasthitam ekāntasthite ekāntasthitāni
Instrumentalekāntasthitena ekāntasthitābhyām ekāntasthitaiḥ
Dativeekāntasthitāya ekāntasthitābhyām ekāntasthitebhyaḥ
Ablativeekāntasthitāt ekāntasthitābhyām ekāntasthitebhyaḥ
Genitiveekāntasthitasya ekāntasthitayoḥ ekāntasthitānām
Locativeekāntasthite ekāntasthitayoḥ ekāntasthiteṣu

Compound ekāntasthita -

Adverb -ekāntasthitam -ekāntasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria