Declension table of ?ekāntasthita

Deva

MasculineSingularDualPlural
Nominativeekāntasthitaḥ ekāntasthitau ekāntasthitāḥ
Vocativeekāntasthita ekāntasthitau ekāntasthitāḥ
Accusativeekāntasthitam ekāntasthitau ekāntasthitān
Instrumentalekāntasthitena ekāntasthitābhyām ekāntasthitaiḥ ekāntasthitebhiḥ
Dativeekāntasthitāya ekāntasthitābhyām ekāntasthitebhyaḥ
Ablativeekāntasthitāt ekāntasthitābhyām ekāntasthitebhyaḥ
Genitiveekāntasthitasya ekāntasthitayoḥ ekāntasthitānām
Locativeekāntasthite ekāntasthitayoḥ ekāntasthiteṣu

Compound ekāntasthita -

Adverb -ekāntasthitam -ekāntasthitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria