Declension table of ?ekāntaritin

Deva

NeuterSingularDualPlural
Nominativeekāntariti ekāntaritinī ekāntaritīni
Vocativeekāntaritin ekāntariti ekāntaritinī ekāntaritīni
Accusativeekāntariti ekāntaritinī ekāntaritīni
Instrumentalekāntaritinā ekāntaritibhyām ekāntaritibhiḥ
Dativeekāntaritine ekāntaritibhyām ekāntaritibhyaḥ
Ablativeekāntaritinaḥ ekāntaritibhyām ekāntaritibhyaḥ
Genitiveekāntaritinaḥ ekāntaritinoḥ ekāntaritinām
Locativeekāntaritini ekāntaritinoḥ ekāntaritiṣu

Compound ekāntariti -

Adverb -ekāntariti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria