Declension table of ?ekāntarin

Deva

MasculineSingularDualPlural
Nominativeekāntarī ekāntariṇau ekāntariṇaḥ
Vocativeekāntarin ekāntariṇau ekāntariṇaḥ
Accusativeekāntariṇam ekāntariṇau ekāntariṇaḥ
Instrumentalekāntariṇā ekāntaribhyām ekāntaribhiḥ
Dativeekāntariṇe ekāntaribhyām ekāntaribhyaḥ
Ablativeekāntariṇaḥ ekāntaribhyām ekāntaribhyaḥ
Genitiveekāntariṇaḥ ekāntariṇoḥ ekāntariṇām
Locativeekāntariṇi ekāntariṇoḥ ekāntariṣu

Compound ekāntari -

Adverb -ekāntari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria