Declension table of ?ekāntariṇī

Deva

FeminineSingularDualPlural
Nominativeekāntariṇī ekāntariṇyau ekāntariṇyaḥ
Vocativeekāntariṇi ekāntariṇyau ekāntariṇyaḥ
Accusativeekāntariṇīm ekāntariṇyau ekāntariṇīḥ
Instrumentalekāntariṇyā ekāntariṇībhyām ekāntariṇībhiḥ
Dativeekāntariṇyai ekāntariṇībhyām ekāntariṇībhyaḥ
Ablativeekāntariṇyāḥ ekāntariṇībhyām ekāntariṇībhyaḥ
Genitiveekāntariṇyāḥ ekāntariṇyoḥ ekāntariṇīnām
Locativeekāntariṇyām ekāntariṇyoḥ ekāntariṇīṣu

Compound ekāntariṇi - ekāntariṇī -

Adverb -ekāntariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria