Declension table of ?ekāntarahasya

Deva

NeuterSingularDualPlural
Nominativeekāntarahasyam ekāntarahasye ekāntarahasyāni
Vocativeekāntarahasya ekāntarahasye ekāntarahasyāni
Accusativeekāntarahasyam ekāntarahasye ekāntarahasyāni
Instrumentalekāntarahasyena ekāntarahasyābhyām ekāntarahasyaiḥ
Dativeekāntarahasyāya ekāntarahasyābhyām ekāntarahasyebhyaḥ
Ablativeekāntarahasyāt ekāntarahasyābhyām ekāntarahasyebhyaḥ
Genitiveekāntarahasyasya ekāntarahasyayoḥ ekāntarahasyānām
Locativeekāntarahasye ekāntarahasyayoḥ ekāntarahasyeṣu

Compound ekāntarahasya -

Adverb -ekāntarahasyam -ekāntarahasyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria