Declension table of ?ekāntamati_ā

Deva

FeminineSingularDualPlural
Nominativeekāntamati_ā ekāntamati_e ekāntamati_āḥ
Vocativeekāntamati_e ekāntamati_e ekāntamati_āḥ
Accusativeekāntamati_ām ekāntamati_e ekāntamati_āḥ
Instrumentalekāntamati_ayā ekāntamati_ābhyām ekāntamati_ābhiḥ
Dativeekāntamati_āyai ekāntamati_ābhyām ekāntamati_ābhyaḥ
Ablativeekāntamati_āyāḥ ekāntamati_ābhyām ekāntamati_ābhyaḥ
Genitiveekāntamati_āyāḥ ekāntamati_ayoḥ ekāntamati_ānām
Locativeekāntamati_āyām ekāntamati_ayoḥ ekāntamati_āsu

Adverb -ekāntamati_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria