Declension table of ?ekāntamati

Deva

NeuterSingularDualPlural
Nominativeekāntamati ekāntamatinī ekāntamatīni
Vocativeekāntamati ekāntamatinī ekāntamatīni
Accusativeekāntamati ekāntamatinī ekāntamatīni
Instrumentalekāntamatinā ekāntamatibhyām ekāntamatibhiḥ
Dativeekāntamatine ekāntamatibhyām ekāntamatibhyaḥ
Ablativeekāntamatinaḥ ekāntamatibhyām ekāntamatibhyaḥ
Genitiveekāntamatinaḥ ekāntamatinoḥ ekāntamatīnām
Locativeekāntamatini ekāntamatinoḥ ekāntamatiṣu

Compound ekāntamati -

Adverb -ekāntamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria