Declension table of ?ekāntamati

Deva

MasculineSingularDualPlural
Nominativeekāntamatiḥ ekāntamatī ekāntamatayaḥ
Vocativeekāntamate ekāntamatī ekāntamatayaḥ
Accusativeekāntamatim ekāntamatī ekāntamatīn
Instrumentalekāntamatinā ekāntamatibhyām ekāntamatibhiḥ
Dativeekāntamataye ekāntamatibhyām ekāntamatibhyaḥ
Ablativeekāntamateḥ ekāntamatibhyām ekāntamatibhyaḥ
Genitiveekāntamateḥ ekāntamatyoḥ ekāntamatīnām
Locativeekāntamatau ekāntamatyoḥ ekāntamatiṣu

Compound ekāntamati -

Adverb -ekāntamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria