Declension table of ?ekāntakaruṇa

Deva

NeuterSingularDualPlural
Nominativeekāntakaruṇam ekāntakaruṇe ekāntakaruṇāni
Vocativeekāntakaruṇa ekāntakaruṇe ekāntakaruṇāni
Accusativeekāntakaruṇam ekāntakaruṇe ekāntakaruṇāni
Instrumentalekāntakaruṇena ekāntakaruṇābhyām ekāntakaruṇaiḥ
Dativeekāntakaruṇāya ekāntakaruṇābhyām ekāntakaruṇebhyaḥ
Ablativeekāntakaruṇāt ekāntakaruṇābhyām ekāntakaruṇebhyaḥ
Genitiveekāntakaruṇasya ekāntakaruṇayoḥ ekāntakaruṇānām
Locativeekāntakaruṇe ekāntakaruṇayoḥ ekāntakaruṇeṣu

Compound ekāntakaruṇa -

Adverb -ekāntakaruṇam -ekāntakaruṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria