Declension table of ?ekāntagrahaṇa

Deva

NeuterSingularDualPlural
Nominativeekāntagrahaṇam ekāntagrahaṇe ekāntagrahaṇāni
Vocativeekāntagrahaṇa ekāntagrahaṇe ekāntagrahaṇāni
Accusativeekāntagrahaṇam ekāntagrahaṇe ekāntagrahaṇāni
Instrumentalekāntagrahaṇena ekāntagrahaṇābhyām ekāntagrahaṇaiḥ
Dativeekāntagrahaṇāya ekāntagrahaṇābhyām ekāntagrahaṇebhyaḥ
Ablativeekāntagrahaṇāt ekāntagrahaṇābhyām ekāntagrahaṇebhyaḥ
Genitiveekāntagrahaṇasya ekāntagrahaṇayoḥ ekāntagrahaṇānām
Locativeekāntagrahaṇe ekāntagrahaṇayoḥ ekāntagrahaṇeṣu

Compound ekāntagrahaṇa -

Adverb -ekāntagrahaṇam -ekāntagrahaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria