Declension table of ?ekāntagrāhinī

Deva

FeminineSingularDualPlural
Nominativeekāntagrāhinī ekāntagrāhinyau ekāntagrāhinyaḥ
Vocativeekāntagrāhini ekāntagrāhinyau ekāntagrāhinyaḥ
Accusativeekāntagrāhinīm ekāntagrāhinyau ekāntagrāhinīḥ
Instrumentalekāntagrāhinyā ekāntagrāhinībhyām ekāntagrāhinībhiḥ
Dativeekāntagrāhinyai ekāntagrāhinībhyām ekāntagrāhinībhyaḥ
Ablativeekāntagrāhinyāḥ ekāntagrāhinībhyām ekāntagrāhinībhyaḥ
Genitiveekāntagrāhinyāḥ ekāntagrāhinyoḥ ekāntagrāhinīnām
Locativeekāntagrāhinyām ekāntagrāhinyoḥ ekāntagrāhinīṣu

Compound ekāntagrāhini - ekāntagrāhinī -

Adverb -ekāntagrāhini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria