Declension table of ?ekāntagrāhin

Deva

MasculineSingularDualPlural
Nominativeekāntagrāhī ekāntagrāhiṇau ekāntagrāhiṇaḥ
Vocativeekāntagrāhin ekāntagrāhiṇau ekāntagrāhiṇaḥ
Accusativeekāntagrāhiṇam ekāntagrāhiṇau ekāntagrāhiṇaḥ
Instrumentalekāntagrāhiṇā ekāntagrāhibhyām ekāntagrāhibhiḥ
Dativeekāntagrāhiṇe ekāntagrāhibhyām ekāntagrāhibhyaḥ
Ablativeekāntagrāhiṇaḥ ekāntagrāhibhyām ekāntagrāhibhyaḥ
Genitiveekāntagrāhiṇaḥ ekāntagrāhiṇoḥ ekāntagrāhiṇām
Locativeekāntagrāhiṇi ekāntagrāhiṇoḥ ekāntagrāhiṣu

Compound ekāntagrāhi -

Adverb -ekāntagrāhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria