Declension table of ?ekāntaduḥkhā

Deva

FeminineSingularDualPlural
Nominativeekāntaduḥkhā ekāntaduḥkhe ekāntaduḥkhāḥ
Vocativeekāntaduḥkhe ekāntaduḥkhe ekāntaduḥkhāḥ
Accusativeekāntaduḥkhām ekāntaduḥkhe ekāntaduḥkhāḥ
Instrumentalekāntaduḥkhayā ekāntaduḥkhābhyām ekāntaduḥkhābhiḥ
Dativeekāntaduḥkhāyai ekāntaduḥkhābhyām ekāntaduḥkhābhyaḥ
Ablativeekāntaduḥkhāyāḥ ekāntaduḥkhābhyām ekāntaduḥkhābhyaḥ
Genitiveekāntaduḥkhāyāḥ ekāntaduḥkhayoḥ ekāntaduḥkhānām
Locativeekāntaduḥkhāyām ekāntaduḥkhayoḥ ekāntaduḥkhāsu

Adverb -ekāntaduḥkham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria