Declension table of ?ekāntaduḥkha

Deva

NeuterSingularDualPlural
Nominativeekāntaduḥkham ekāntaduḥkhe ekāntaduḥkhāni
Vocativeekāntaduḥkha ekāntaduḥkhe ekāntaduḥkhāni
Accusativeekāntaduḥkham ekāntaduḥkhe ekāntaduḥkhāni
Instrumentalekāntaduḥkhena ekāntaduḥkhābhyām ekāntaduḥkhaiḥ
Dativeekāntaduḥkhāya ekāntaduḥkhābhyām ekāntaduḥkhebhyaḥ
Ablativeekāntaduḥkhāt ekāntaduḥkhābhyām ekāntaduḥkhebhyaḥ
Genitiveekāntaduḥkhasya ekāntaduḥkhayoḥ ekāntaduḥkhānām
Locativeekāntaduḥkhe ekāntaduḥkhayoḥ ekāntaduḥkheṣu

Compound ekāntaduḥkha -

Adverb -ekāntaduḥkham -ekāntaduḥkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria