Declension table of ekānta

Deva

NeuterSingularDualPlural
Nominativeekāntam ekānte ekāntāni
Vocativeekānta ekānte ekāntāni
Accusativeekāntam ekānte ekāntāni
Instrumentalekāntena ekāntābhyām ekāntaiḥ
Dativeekāntāya ekāntābhyām ekāntebhyaḥ
Ablativeekāntāt ekāntābhyām ekāntebhyaḥ
Genitiveekāntasya ekāntayoḥ ekāntānām
Locativeekānte ekāntayoḥ ekānteṣu

Compound ekānta -

Adverb -ekāntam -ekāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria