Declension table of ?ekānnapañcāśadrātra

Deva

MasculineSingularDualPlural
Nominativeekānnapañcāśadrātraḥ ekānnapañcāśadrātrau ekānnapañcāśadrātrāḥ
Vocativeekānnapañcāśadrātra ekānnapañcāśadrātrau ekānnapañcāśadrātrāḥ
Accusativeekānnapañcāśadrātram ekānnapañcāśadrātrau ekānnapañcāśadrātrān
Instrumentalekānnapañcāśadrātreṇa ekānnapañcāśadrātrābhyām ekānnapañcāśadrātraiḥ ekānnapañcāśadrātrebhiḥ
Dativeekānnapañcāśadrātrāya ekānnapañcāśadrātrābhyām ekānnapañcāśadrātrebhyaḥ
Ablativeekānnapañcāśadrātrāt ekānnapañcāśadrātrābhyām ekānnapañcāśadrātrebhyaḥ
Genitiveekānnapañcāśadrātrasya ekānnapañcāśadrātrayoḥ ekānnapañcāśadrātrāṇām
Locativeekānnapañcāśadrātre ekānnapañcāśadrātrayoḥ ekānnapañcāśadrātreṣu

Compound ekānnapañcāśadrātra -

Adverb -ekānnapañcāśadrātram -ekānnapañcāśadrātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria