Declension table of ?ekānnanaktabhojana

Deva

MasculineSingularDualPlural
Nominativeekānnanaktabhojanaḥ ekānnanaktabhojanau ekānnanaktabhojanāḥ
Vocativeekānnanaktabhojana ekānnanaktabhojanau ekānnanaktabhojanāḥ
Accusativeekānnanaktabhojanam ekānnanaktabhojanau ekānnanaktabhojanān
Instrumentalekānnanaktabhojanena ekānnanaktabhojanābhyām ekānnanaktabhojanaiḥ ekānnanaktabhojanebhiḥ
Dativeekānnanaktabhojanāya ekānnanaktabhojanābhyām ekānnanaktabhojanebhyaḥ
Ablativeekānnanaktabhojanāt ekānnanaktabhojanābhyām ekānnanaktabhojanebhyaḥ
Genitiveekānnanaktabhojanasya ekānnanaktabhojanayoḥ ekānnanaktabhojanānām
Locativeekānnanaktabhojane ekānnanaktabhojanayoḥ ekānnanaktabhojaneṣu

Compound ekānnanaktabhojana -

Adverb -ekānnanaktabhojanam -ekānnanaktabhojanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria