Declension table of ?ekānnādinī

Deva

FeminineSingularDualPlural
Nominativeekānnādinī ekānnādinyau ekānnādinyaḥ
Vocativeekānnādini ekānnādinyau ekānnādinyaḥ
Accusativeekānnādinīm ekānnādinyau ekānnādinīḥ
Instrumentalekānnādinyā ekānnādinībhyām ekānnādinībhiḥ
Dativeekānnādinyai ekānnādinībhyām ekānnādinībhyaḥ
Ablativeekānnādinyāḥ ekānnādinībhyām ekānnādinībhyaḥ
Genitiveekānnādinyāḥ ekānnādinyoḥ ekānnādinīnām
Locativeekānnādinyām ekānnādinyoḥ ekānnādinīṣu

Compound ekānnādini - ekānnādinī -

Adverb -ekānnādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria